Thursday, June 11, 2015

Yajur Veda - Madhwa Sampradaya - Full Sandhyavandanam


Sri Gurubhaya Namah !
Sri Madhacharya Namaha !
Sri Vyasaraya Namaha !
Sri Vadirajaya Namaha !
Sri Purudandara Dasare Namaha !
Sri Raghavendraya Namaha !
Sri VijayDasara Namaha !
Hari Om !

I have tried to compile from various books, sites and create a single resource for Yajurveda Sandhyavandana. Though there are a few mistakes and few gaps; I think it is sufficiently complete to be posted. I will continually update this page and hopefully should be done with the edits.

The format I have tried to maintain is :

Devanagiri script
English transliteration
English Translation ( This is very rough and word by word; but it will give some idea to the meaning of the mantras)


Prokshane
( take water in uddharane and sprinkle water on yourself with tulasi kashta )

Apavitra pavitro va sarravastham Gathopivaha yesmareth pundarikakasham sabha hyaa bhyanthara shuchihi

Both pure and impure, passing through the conditions of material life, if remember the lotus-eyed Lord, then one becomes externally and internally clean.

Achamane
( Sip water three times chanting each of the following )

ॐ केशवय स्वा:
ॐ नारायाणाया स्वा:
ॐ माधवाया स्वा:

Om keshavaya svaha
Om naarayana svaha
Om maadhavaya svaha

( Wash right hand with this )

Om govindaya namaha [ Govinda - Bahavada Bandha Bidisu ]
ॐ गोविन्दया नम​:

( Wash left hand with this )
Om vishvnave namaha
ॐ विष्णवे नम​:

( Touch upper lip)
Om madhusudhanaya namaha
ॐ मधुसुदनाय नम:

( Touch lower lip)
Om trivikramayanamaha

ॐ त्रिविक्रमाया नम​:


( Touch right cheek )
Om vaamanayanamaha [Vamana - Ninna Nama premadinda paadiso ]
ॐ वामनाया नम​:

( Touch left cheek )
Om sridharayanamaha [Shridhara - hrudayalli sadan maado ]
ॐ श्रिधराया नम​:

( put your hands together doing namaskara )
Om hrishikeshayanamaha [ Hrishikesha - do not neglect me, thinking I'm interested in mundane pleasures ]
ॐ हृषीकेशाय नम​:

( touch your knees )
Om padmanabhayanamaha [Padmanabha - Geddu Kopa, Buddhi Toru ]
ॐ पद्मनाभाया नम​:

( touch the top of your head )
Om damodarayanamaha [ Damodara - Ninna Nama jivha dalli niliso ]
ॐ दामोदराया नम​:

( touch the tip of your nose )
Om sankarshanayamaha [ Sankarashana - Nanna kinkara aagi maadkolo ]
ॐ संकर्षणाया नम​:

( touch right nostril )
Om vaasudevayanamaha [ Vaasudeva - Please ensure no hurt comes to me, as I'm your servant no matter what birth I take ]
ॐ वासुदेवाया नम​:
( touch left nostril )
Om pradhyumnayanamaha [ Pradyumane - Hridaya Tiddi Shudda maadu ]
ॐ प्रद्युम्नया नम​:

( touch right eye )
Om anirudhayanamaha [ Annirudhane - Yennage mukti palisu ]
ॐ अनिरुध्दाया नम​:

( touch left eye )
Om purushothamayanamaha [ Purushottamma - Ninna charandalli iddu ]
ॐ पुरुषोत्तमाया नम​:

( touch right ear )
Om adhokshajayanamaha [ Adokshaja - Beda maadi noddadiro ]
ॐ अधोक्षजाया नम​:

( touch left ear )
Om narasimhayanamaha [ Narasimhana - Baara haakiruve ninage ]
ॐ नारसिंहाया नम​:

( touch navel )
Om achuttayanamaha [ Achyuta - Sanchita paapa, kinchita peeda kallisu ]
ॐ अच्युताया नम​:

( touch centre of chest )
Om janardanayanamaha [ Janardhana - heena buddhi bidisu ]
ॐ जनार्दनाया नम:

( touch top of head )
Om upendrayanamaha [ Upendra - Krupe maadi kshamiso ]
ॐ उपेन्द्राय नम​:

( touch right shoulder )
Om hareyanamaha [ Shri Hare - Nanna ninna bhakatara jyotege iddu ]
ॐ हरये नम​:


( touch left shoulder )
Om srikrishnayanamaha [ Shri Krishna - Innu huttisibeda, huttisidake nammana palisu ]
ॐ श्रिकृष्णाय नम​:

Pranayama [ Dasha Pranava Gayatri ]

प्रणवस्य परब्रह्म ॠषि: । परमात्मा देवता । देवि गयत्रि छन्द​: । प्रनायामे विनियोग:

ॐ भु:
ॐ भुव​:
ॐ स्व​:
ॐ मह​:
ॐ जन​:
ॐ तप​:
ॐ सत्यं
ॐ तत्सवितुर्व्ररण्यं भर्गो देवस्य धीमहि धियो यो न​: प्रचोदयात
ॐ आपो ज्योती रसो अमृतं ब्रह्म भूर्भुवस्वरोम ॥

Pranavasya ParaBrahmaRishi| Paramatma Devata |
Devi Gayatri chandaha| Pranayame viniyogaha |

Om Bhoohu
Om Bhuvaha
Om Suvaha
Om Maha
Om Janaha
Om Thapaha
Om Sathyam
Om Tatsa vithur varenyam Bargo devasya dhi mahi dhiyo yona prachodayath

Om Apa
Jyothi raso
Amrutham brahma
Bhoor buvasuvarom

Sankalapa

शुभे शोभने मुहुर्ते आद्यब्रह्मण​: द्वितियपरार्धे , श्रीश्वेतवराह कल्पे , वैवस्त मन्वन्तरे, कलि युगे , प्रथमपादे , भरत वर्षे , भरत खण्डे , जम्बू द्वीपे, ढण्डकारण्ये देशे गोदावर्याः दक्षिणे तीरे , शालिवाहन शके , बौद्धावतारे , राम क्षेत्रे , अस्मिन वर्तमाने , चान्द्रमानेन ..... संवत्सरे ..... अयने ....ऋतौ .... मासे .... पक्षे ....तिथौ ....वासरे .....नक्षत्रे .... योगे... करणे , एवंगुणविशेषणविशिष्टायां शुभतिथौ भारतीरमण​-मुख्यप्राणान्तर्गत सवितृ नामक श्रिलक्ष्मीनारायणप्रेरणया श्रिलक्ष्मीनारायणप्रीत्यर्थं * प्रातः सन्ध्योपास्तिं करिष्ये ॥

Shube shobane muhurte,
adya Brahmana,
dvitiya parardhe,
Shri Shweta Varaha kalpe,
Vaivasvata manvantare,
ashtavim shatime,
kaliyuge pratama charane,
kaliyuge pratama pade,
Bharata varshe,
Bharata kande,
jambud dvipe,
godavariya dakshine tere,
shalivahana shake,
baudha avatare,
ramakshetre,
asmin vartaman yena
... samvatsare,
...ayane,
...ritu,
... maase,
... pakshe,
... tithoe,
...vasare,
... nakshatra, [shuba nakshatra - if you don't know ]
... yoga, [ shuba yoga - if you don't know ]
... karna [shuba karana - if you don't know ]
evam guna visheshana,
vishistayam,
shuba tithoe,
BharatiRamana Mukhyaprana-antargata savitru namaka Sri Lakshmi Narayana prernaya,
savitru namaka Sri Lakshmi Narayana prityartham ....* sandhyam upashishye

* pratah - morning, madhyana - afternoon, sayam - evening

Marjanam

आपोहिष्ठेति तृचस्य मंत्रस्य अम्बरीष​सिन्धुद्वीप ऋषिः ।
आपो देवताः । गायत्री छन्दः । मार्जने विनियोगः ।

aapohishtasya ambarishaha sindhu-dweepa rishihi |
aapo devata | gaayatri chandaha | maarjane viniyogaha |

For the three riks called "Aapohista", the Rishi is Ambareesha Sindhudweepa;
Paramatma who is the indweller in water ("abangartaga" Paramatma) is the deity; Gayatri is the chandassu. These mantras are used for perfoming "Marajana"

ॐ आपो हिष्ठा मयोभुव: | ता न ऊर्जे दधातन | महेरणाय चक्षसे |
योवः शिवतमो रस: तस्य​ भाजयतेह नः |उशतीरिव मातरः |
तस्मा अरं गमाम व: | यस्य क्षयाय जिन्वथ |आपो जनयथा च नः |
ॐ ||


Aapo hishta mayo bhuvaha | 1
taa na oorje dadhatana | 2
Mahe ranaaya chakshase | 3
Yo vaha shivatamo rasaha | 4
tasya bhaajayate ha naha | 5
usateeriva maataraha | 6
tasmaa aran gamaav vaha | 7
Yasyakshayaya jinwatha | 8
aapo janayatha ca naha | 9

Oh the indwelling deities of water ("Jalantargata Devatas") ! | 1
You please give us happiness. |  2
You also please make us competent to do most powerful tasks. | 3
Please make us worthy of possessing extensive, most powerful, delightful pure knowledge. |  4
Like mother who breastfeed their children for nourishment, please bestow on us the happiness that would arise from the knowledge of the most auspicious and great things you posses.| 5-6
All of you please the Paramatma for destruction of sins; let us obtain the destruction of those sins quickly in order to get the grace of Paramatma.| 7-8
Give us necessary power to give birth to very good children in our lineage. | 9

Jalbi Mantranam - Mantra Snana

Take some water in you right hand after holding in the shape of a cows ear; after chanting this mantra; drink the water.


* Morning

प्रातः - सुर्यश्तेत्यस्य मन्त्रस्य नारायाणा ऋषिः । प्रकृतिश्छन्दः । सूर्यो देवता । जलभिमन्त्रणे विनियोगः ।

surashcheti mantrasya | hiranya garbha rishi | souryo-manyu-manyupati-ratrayo devataha |
prakritihi chandaha | mantra-achamane viniyogaha |

For this mantra "Suryascheti", Hiranyagarbha is the Rishi ; Surya, Manyu, Manyupati and  Ratri are the four devatas, chanadas is prakrithi, the purpose is "mantra achamane"

ॐ सूर्यश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः ।
पापेभ्यो रक्षन्ताम ।
यद्रात्र्या पापमकार्षम ।
 मनसा वाचा हस्तभ्याम ।
पभ्धामुदरेण शिश्ना ।
 रात्रिस्तदवलुम्पतु ।
यत्किन्च दुरितं मयि ।
इदमहं माममृतयोनौ ।
सूर्ये ज्योतिषि जुहोमि स्वाहा ।



Sauryascha ma manyuscha manyupatayascha manyukruthebhyaha |
paapebhyo rakshantaam |
Yadratriya paapamakaarsham |
manasaa vaacha hastaabhyaam |
padbhyam udarena sishnaa |
raatri-sthadha-valumpatu |
Yatkim cha duritam mayii |
idamaham mam-amruta-yonau |
saurye jyotishi juhomi swaha |

Let Surya, Manyu and Manyupati protect me from the sins I have commited under the influence of anger.
Let the deity of night destroy the acts of sin commited in the nights by me with my mind, speech, hands, legs, stomach and by my Janmendriya ( organs responsible for creation ).
Still if there are any residual sins left in me, I will give it as a sacrifical offering ( ahuti ) in the glow of the giver of Moksha known as Suryanarayana. Let them get burnt.

( Tatparya - Because of meditation on SuryaNarayana all defects get burnt to ashes )

* Afternoon

मध्याह्ने - आपः पुनन्त्वित्यस्य मन्त्रस्य पूत ऋषिः । अष्टी छन्दः । आपो देवता । अपां प्राशने विनियोगः ।

aapaha punantvita mantrasya | pauta namaka narayana rishi | aapo devataha |
ashti chandaha | aapam praashne viniyogaha |

For the mantra "Apah: Punyantu" Narayana who is known by the name "Poota" ( Deity for purity ) is the Rishi; Jala itself is the devata; Ashti is the chandassu. Jala made holy by repeated chanting of the mantra should be used for drinking.

ॐ आपः पुनन्तु पृथवीं पृथिवी पूता पुनातु माम ।
पुनन्तु ब्रह्मणस्पतिब्रह्म पूता पुनातु माम ।
 यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम ।
 सर्वं पुनन्तु मामापो सतां च प्रतिग्रह  स्वहा ।


Aapa punanthu prithweem, prithwee pootaa punaatuu maam
punantu brahmanaspati-brahma-pootha punathu maam
Yad uchishta mabhojyam yadhwaa duscharitham mama
Sarvam punanthu mamopa asatham cha prathigraham swaha

Let Jala purify the earth. Let that purified earth purify me.
Brahma who is the Lord for the vedas and Saraswathi who is sacred with Vedic Knowledge and other devatas make me holy. Let the jaladevatas expell the sins that have come upon me because of consuming leftover food, taking prohibited food, taking food from sinful persons and many other wicked deeds. Let all these sins get burnt over by this holy jala.

* Evening

सायं - अग्निश्चेत्यस्य मन्त्रस्य हिरण्यगर्भ ऋषि: । प्रकृतिश्चन्दः । अग्निर्देवता । जलाभिमन्त्रणे विनियोगः ।

ॐ अग्निश्च मा मन्युश्च मन्युपतयश्च मन्युकृतेभ्यः ।
पापेभ्यो रक्षन्ताम । यद्रात्र्या पापमकार्षम । मनसा वाचा हस्तभ्याम । पभ्धामुदरेण शिश्ना । अहस्तदवलुम्पतु । यत्किन्च दुरितं मयि ।
इदमहं माममृतयोनौ । सत्ये ज्योतिषि जुहोमि स्वाहा ।


Agnischa ma manyuscha manyu pathayascha manyu kruthebhya
Papebhyo rakshantham
Yadahna papama karsham
Manasa vaacha hasthabhyam
Padbhyam udarena sisna
Ahasthada valumbathu
Yad kinchid duritham mayi
Idamaham maam amrutha yonau
Sathye jyothishi juhomi swaha



Achamane
( Sip water three times chanting each of the following )
Om keshavaya svaha [ Shreesha Keshava - Dosha rashi nasha,
Katru Keshava - Satya patisuvodhu,
Adi Keshava - Mukti koduva ]
Om naarayana svaha [ Naarayana - Maran samaydalli Hari Smaraane; Ajamila ]
Om maadavaya svaha [ Madhava - Yamana bhada bidisu through Gyana]
( Wash hand with this )
Om govindaya namaha [ Govinda - Bahavada Bandha Bidisu ]

Om vishvanenamaha [ Vishnu - Srishti ollege kashta bidisu ]
Om madhusudhanayanamaha [ Madhusudana - Hridaya dalli hudagisaya ]
Om trivikramayanamaha [Trivikrama - Yamana bhada bidisu by destroying papa]
Om vaamanayanamaha [Vamana - Ninna Nama premadinda paadiso ]
Om sridharayanamaha [Shridhara - hrudayalli sadan maado ]
Om hrishikeshayanamaha [ Hrishikesha - do not neglect me, thinking I'm interested in mundane pleasures ]
Om padmanabhayanamaha [Padmanabha - Geddu Kopa, Buddhi Toru ]
Om damodarayanamaha [ Damodara - Ninna Nama jivha dalli niliso ]
Om sankarshanayamaha [ Sankarashana - Nanna kinkara aagi maadkolo ]
Om vaasudevayanamaha [ Vaasudeva - Please ensure no hurt comes to me, as I'm your servant no matter what birth I take ]
Om pradhyumnayanamaha [ Pradyumane - Hridaya Tiddi Shudda maadu ]
Om anirudhayanamaha [ Annirudhane - Yennage mukti palisu ]
Om purushothamayanamaha [ Purushottamma - Ninna charandalli iddu ]
Om adhokshajayanamaha [ Adokshaja - Beda maadi noddadiro ]
Om narasimhayanamaha [ Narasimhana - Baara haakiruve ninage ]
Om achuttayanamaha [ Achyuta - Sanchita paapa, kinchita peeda kallisu ]
Om janardanayanamaha [ Janardhana - heena buddhi bidisu ]
Om upendrayanamaha [ Upendra - Krupe maadi kshamiso ]
Om hareyanamaha [ Shri Hare - Nanna ninna bhakatara jyotege iddu ]
Om srikrishnayanamaha [ Shri Krishna - Innu huttisibeda, huttisidake nammana palisu ]


Punar Marjanam

ॐ दधिक्रावण्णो अकारिषं । जिष्णोरश्वस्य वाजिन: । सुरभि नो मुखाकरत् | प्रण आयू॰ँषि तारिषत् |

Om dadhi-kraavNNo akaarishhaM,
jishhNor-ashvasya vaajinaH,
surabhi no mukhaa-karataha,
praNa aayuumshhi taarishhataha,

ॐ आपो हि ष्ठा मयो भुवः ।
 ता न ऊर्जे दधातन ।
महे रणाय चक्षसे  ।
यो वश्शिवतमो रसः ।
तस्य भाजयतेह नः ।
 उशतीरिव मातरः ।
तस्मा अरं गमाम वः ।
यस्य क्षयाय जिन्वथा ।
आपो जनयथा च नः ।

Aapo hishta mayo bhuva ,
thana oorje dadha thana ,
Mahe ranaaya chakshase ,
Yova shiva thamo rasa ,
Thasya bhajaya thehana ,
usatheeriva mathara ,
Thasma aranga mamavo,
Yasya kshayaya jinwadha ,
Aapo janayadha jana


Hiranyavarna suchaya pavakah
yaasujathaha kashyapyoya swindriyaha
agninya-garbham dhadhire viroopa sthaana
aapasha shaaga syonaa bhavanthu
Yasagam rajavaruno yathi madhye
sathyanruthe avapaashayam jaananam
madhyaschyu thasshuchayo ya paavakah
sthaana aapasha shaaga syonaa bhavanthu
Yasaam devadri krunavanthi
bhaksham ya antharikshe
bhavutha bhavanthi
yakshyam ya pruthvim
paayasom dhanthi shukraha sthaana
aapasha shaaga syonaa bhavanthu


I have served with devotion Jala which has the power to surpass curd sucessfully in sweetness.
Let that water cleanse our face and all our limbs.Further let it increase our lifespan. Waters that are pure and shine like gold are very sacred. Kashyapa emerged only in these waters. Indra was born in these ( waters ). These waters have agni in their body. Let these waters that have various forms ( Roopas ) grant us two type of happiness; in this world and in the heavens. Varuna is the king of such water who knows the virtues and sins of all the people and acts as an impartial mediator. Let those sweet pure sacred waters grant us happiness in this world and in the Heavens. Let those pure waters which is consumed by the devatas in heaven, which divide themselves into a number of branches and flows into the atmosphere ( "Antariksha"), which submerges the whole earth grant me happiness in this and the next world. Oh Laladevate! please look at me with your auspicious eyes. Touch me with your sacred body. Being elder, he who has the name Agni and all others who dwell in the waters, I invite you all. Create in me brilliance, strength and toughness. Just like that man who gets unshackled of the chains tied to his legs, just like that man whose sweat gets cleansed off dirt after a snana, just like ghee which becomes pure after being filtered with a clean cloth, let the waters liberate me from all my sins.

Smelling of Water
( Pour water in hand )
Shivena maa chakshu sha paashyatha
aapa shvayah tanvoh paasprishathaha
pracham may sarvagyam agnigum
raapi sushaadhou huveo mai varchobala mogo nidathaha
( Smell water and keep it )
drupada diven munchatu
( leave the water )

( Pour water in hand )
Drupadaa-diven mumuchatu |
drupadaa-divenmu munchanaha|
swinaha snatvee malaadiva  |
putam pavitranivaajyam |
aapaha shudantu mainasaha || [To be updated]
( Smell water and leave )

Achamane
( Sip water three times chanting each of the following )
Om keshavaya svaha [ Shreesha Keshava - Dosha rashi nasha,
Katru Keshava - Satya patisuvodhu,
Adi Keshava - Mukti koduva ]
Om naarayana svaha [ Naarayana - Maran samaydalli Hari Smaraane; Ajamila ]
Om maadavaya svaha [ Madhava - Yamana bhada bidisu through Gyana]
( Wash hand with this )
Om govindaya namaha [ Govinda - Bahavada Bandha Bidisu ]

Om vishvanenamaha [ Vishnu - Srishti ollege kashta bidisu ]
Om madhusudhanayanamaha [ Madhusudana - Hridaya dalli hudagisaya ]
Om trivikramayanamaha [Trivikrama - Yamana bhada bidisu by destroying papa]
Om vaamanayanamaha [Vamana - Ninna Nama premadinda paadiso ]
Om sridharayanamaha [Shridhara - hrudayalli sadan maado ]
Om hrishikeshayanamaha [ Hrishikesha - do not neglect me, thinking I'm interested in mundane pleasures ]
Om padmanabhayanamaha [Padmanabha - Geddu Kopa, Buddhi Toru ]
Om damodarayanamaha [ Damodara - Ninna Nama jivha dalli niliso ]
Om sankarshanayamaha [ Sankarashana - Nanna kinkara aagi maadkolo ]
Om vaasudevayanamaha [ Vaasudeva - Please ensure no hurt comes to me, as I'm your servant no matter what birth I take ]
Om pradhyumnayanamaha [ Pradyumane - Hridaya Tiddi Shudda maadu ]
Om anirudhayanamaha [ Annirudhane - Yennage mukti palisu ]
Om purushothamayanamaha [ Purushottamma - Ninna charandalli iddu ]
Om adhokshajayanamaha [ Adokshaja - Beda maadi noddadiro ]
Om narasimhayanamaha [ Narasimhana - Baara haakiruve ninage ]
Om achuttayanamaha [ Achyuta - Sanchita paapa, kinchita peeda kallisu ]
Om janardanayanamaha [ Janardhana - heena buddhi bidisu ]
Om upendrayanamaha [ Upendra - Krupe maadi kshamiso ]
Om hareyanamaha [ Shri Hare - Nanna ninna bhakatara jyotege iddu ]
Om srikrishnayanamaha [ Shri Krishna - Innu huttisibeda, huttisidake nammana palisu ]

Pranayama

प्रणवस्य परब्रह्म ॠषि: । परमात्मा देवता । देवि गयत्रि छन्द​: । प्रनायामे विनियोग:

ॐ भु:
ॐ भुव​:
ॐ स्व​:
ॐ मह​:
ॐ जन​:
ॐ तप​:
ॐ सत्यं
ॐ तत्सवितुर्व्ररण्यं भर्गो देवस्य धीमहि धियो यो न​: प्रचोदयात
ॐ आपो ज्योती रसो अमृतं ब्रह्म भूर्भुवस्वरोम ॥



Om Bhoohu
Om Bhuvaha
Ogum Suvaha
Om Maha
Om Janaha
Om Thapaha
Om Sathyam
Om Tatsa vithur varenyam Bargo devasya dhi mahi dhiyo yona prachodayath
Om Apa Jyothj raso Amrutham brahma Bhoor buva suvarom

Argya Sankalpa

Shube shobane muhurte,
adya Brahmana,
dvitiya parardhe,
Shri Shweta Varaha kalpe,
Vaivasvata manvantare,
ashtavim shatime,
kaliyuge pratama charane,
kaliyuge pratama pade,
Bharata varshe,
Bharata kande,
jambud dvipe,
godavariya dakshine tere,
shalivahana shake,
baudha avatare,
ramakshetre,
asmin vartaman yena
... samvatsare,
...ayane,
...ritu,
... maase,
... pakshe,
... tithoe,
...vasare,
shuba nakshatra,
shuba yoga,
shuba karana,
evam guna visheshana,
vishistayam,
shuba tithoe,
BharatiRamana Mukhyaprana-antargata savitru namaka Sri Lakshmi Narayana prernaya,
savitru namaka Sri Lakshmi Narayana prityartham ....* sandhyam argya pradanam karishaye

* pratah kale - morning, madhyana kale- afternoon, sayam kale- evening

Argya Pradahana

Draw a triangle in arghya vessel water with right little finger; Equilateral triangle pointing away from you with base parallel to you.

1.On the top of the triangle, the vertex furthest away from you; write "Om"
2. On the edge to your right write "Bhu"
3. On the edge parallel to you, write "Bhuvaha"
4. On the edge to your left write "Suvaha"
5. In the centre of the triangle write "Vam" and "Hrim"

Note: Write it in Devanagiri script

* Morning
Om Bhur buvah svah,
tat savitur varenyam
bhargo devasya dimahi
dhiyo yona
prachodeyaat
( pour water - 1 arghya )
Punar argya adikarartam
atma samrakshanartham,
pratixventri mantram
Gayatri aakarshanartam shiro mantram japet

Pratischkva vischkendrescha,
soma jagurtam
rakshebyo vada maschyatim
yatu madebyaha,
devime Gayatri
hasta rupini,
idam argyam maya datam
tasya daitam vadam kuru
...
idam argyam
( Pour water twice - 2 arghyas )

Kalatikramana dosham praschittartam
Praschitta argyam pradhanam karishye
Om Bhoohu
Om Buvaha
Om Suvaha
Om Mahaha
Om Janaha
Om Tapaha
Om Satyam
Om Tat Savitur ,
Varenyam Bhargo Devasya
Dheemihi Dheeyo Yonaha Prachodeyat
Om Bhoohu
Om Buvaha
Om Suvaha
Om Mahaha
Om Janaha
Om Tapaha
Om Satyam
(Pour water 1 time - 1 arghya )

* Afternoon

1st arghya

हंसः शुचिषिदित्यस्य मन्त्रस्य गौतमो वामदेव ऋषिः जगती छन्दः । सूर्यो देवत  । माध्यान्हिकसन्ध्याङ्सूर्यार्घ्यप्रदाने विनियोगः ।

ॐ हंसः शुचिषव्दसुरन्तरिक्षसध्दोता वेदिषदतिथिर्दुरोणसत । नृषव्दरसद्र्तसद्धोमसदब्जा गोजा ऋतजा अद्रिजा ऋतम बृहत् ॐ

Hamsaha shuchishadityasya mantrasya gautamaputro vamdeva rishi , suryo devata, jagati chandaha , arghyapradane viniyogaha

Om ham -saha shuchishadwasurantarikshasadyota vedishadatithiradhuronasat |
nrushudwa rasadrutsat vyumasadabaaja gocha rutajaa adrijaa rutam bruhata ||

2nd arghya

आकृष्णेनरजसेत्यस्य मन्त्रस्य हिरण्यस्तूप ऋषिः । त्रिष्टुप छन्दः । सविता देवता । माध्यान्हिकसन्ध्याङ्सूर्यार्घ्यप्रदाने विनियोगः

आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेनाऽऽदेवो याति भुवनानि पश्यन्॥
सुर्यनारायणाय इदमर्घ्यं दत्तं न मम ॥

[To be Updated]
( Pour water 1 time - 1 arghya )

Om Bhur Buvaha Swaha,
Om Tat Savitur Varenyam
Bhargo Devasya Dheemahi
Dheeyo Yonaha Prachodeyat
( Pour water 1 time - 1 arghya )

Om Bhur Buvaha Swaha,
Om Tat Savitur Varenyam
Bhargo Devasya Dheemahi
Dheeyo Yonaha Prachodeyat
( Pour water 1 time - 1 arghya )

Kalatikramana dosham praschittartam
Praschitta argyam pradhanam karishye

Om Bhur Buvaha Swaha,
Tat Savitur Vernyam
Bhargo Devasya Dheemahi
Dheeyo Yonaha Prachodeyat
( Pour water 1 time - 1 arghya )

* Evening time

Om Bhur Buvaha Swaha,
Om Tat Savitur Varenyam
Bhargo Devasya Dheemahi
Dheeyo Yonaha Prachodeyat
( Pour water 1 time - 1 arghya )

Om Bhur Buvaha Swaha,
Om Tat Savitur Varenyam
Bhargo Devasya Dheemahi
Dheeyo Yonaha Prachodeyat
( Pour water 1 time - 1 arghya )

Om Bhur Buvaha Swaha,
Om Tat Savitur Varenyam
Bhargo Devasya Dheemahi
Dheeyo Yonaha Prachodeyat
( Pour water 1 time - 1 arghya )

Kalatikramana dosham praschittartam
Praschitta argyam pradhanam karishye

Om Bhur Buvaha Swaha,
Tat Savitur Varenyam
Bhargo Devasya Dheemahi
Dheeyo Yonaha Prachodeyat
( Pour water 1 time - 1 arghya )

Pradaskhinam
Udhyantham astham
yantham adithya
maaabhidhyaha yan kuran
brahmano vidramsa
kalam bhadramasthu the saraadithyo
brahmaithi bhrahmyavya
son brahmayapathi
yaaeram Veda asavadithyou brahma
( Take water in right hand and move hand around your head and leave water )

Tarpanam [Some give Tarpanam after Gayatri  Japa Udhwasana]
* Shukla Paksha for Morning & Evening

केशवं तर्पयामि
नारायाणा तर्पयामि
माधवं तर्पयामि
गोविन्दं तर्पयामि
विष्णुं तर्पयामि
मधुसूदनं तर्पयामि
त्रिविक्रमं तर्पयामि
वामनं तर्पयामि
श्रिधरं तर्पयामि
हृषीकेशं तर्पयामि
पद्मनाभं तर्पयामि
दामोदरं तर्पयामि

Keshavam Tarpayami
Narayanam Tarpayami
Madhavam Tarpayami
Govindam Tarpayami
Vishnum Tarpayami
Madhusudanam Tarpayami
Trivikramam Tarpayami
Vamanam Tarpayami
Shridharam Tarpayami
Hrishikesham Tarpayami
Padmanabham Tarpayami
Damodaram Tarpayami

* Krishna Paksha ( Morning & Evening )

संकर्षणं तर्पयामि
वासुदेवं तर्पयामि
प्रद्युम्नं तर्पयामि
अनिरुध्दं तर्पयामि
पुरुषोत्तमं तर्पयामि
अधोक्षजं तर्पयामि
नारसिंहं तर्पयामि
अच्युतं तर्पयामि
जनार्दनं तर्पयामि
उपेन्द्रं तर्पयामि
हरिं तर्पयामि
श्रिकृष्णं तर्पयामि

Sankarshanam Tarpayami
Vasudevam Tarpayami
Pradyumnam Tarpayami
Aniruddham Tarpayami
Purushottam Tarpayami
Adokshajam Tarpayami
Narasimham Tarpayami
Achyutayam Tarpayami
Janardhanam Tarpayami
Upendram Tarpayami
Harem Tarpayami
Shri Krishnam Tarpayami

* Afternoon Tarpana

Om Dataram Tarpayami
Om Aryamanam Tarpayami
Om Mitram Tarpayami
Om Varunam Tarpayami
Om Indram Tarpayami
Om Vivasvatam Tarpayami
Om Tvashtaram Tarpayami
Om Vishnum Tarpayami
Om Amshum Tarpayami
Om Bhagam Tarpayami
Om Pushanam Tarpayami
Om Parjanyam Tarpayami



Achamane
( Sip water three times chanting each of the following )
Om keshavaya svaha [ Shreesha Keshava - Dosha rashi nasha,
Katru Keshava - Satya patisuvodhu,
Adi Keshava - Mukti koduva ]
Om naarayana svaha [ Naarayana - Maran samaydalli Hari Smaraane; Ajamila ]
Om maadavaya svaha [ Madhava - Yamana bhada bidisu through Gyana]
( Wash hand with this )
Om govindaya namaha [ Govinda - Bahavada Bandha Bidisu ]

Om vishvanenamaha [ Vishnu - Srishti ollege kashta bidisu ]
Om madhusudhanayanamaha [ Madhusudana - Hridaya dalli hudagisaya ]
Om trivikramayanamaha [Trivikrama - Yamana bhada bidisu by destroying papa]
Om vaamanayanamaha [Vamana - Ninna Nama premadinda paadiso ]
Om sridharayanamaha [Shridhara - hrudayalli sadan maado ]
Om hrishikeshayanamaha [ Hrishikesha - do not neglect me, thinking I'm interested in mundane pleasures ]
Om padmanabhayanamaha [Padmanabha - Geddu Kopa, Buddhi Toru ]
Om damodarayanamaha [ Damodara - Ninna Nama jivha dalli niliso ]
Om sankarshanayamaha [ Sankarashana - Nanna kinkara aagi maadkolo ]
Om vaasudevayanamaha [ Vaasudeva - Please ensure no hurt comes to me, as I'm your servant no matter what birth I take ]
Om pradhyumnayanamaha [ Pradyumane - Hridaya Tiddi Shudda maadu ]
Om anirudhayanamaha [ Annirudhane - Yennage mukti palisu ]
Om purushothamayanamaha [ Purushottamma - Ninna charandalli iddu ]
Om adhokshajayanamaha [ Adokshaja - Beda maadi noddadiro ]
Om narasimhayanamaha [ Narasimhana - Baara haakiruve ninage ]
Om achuttayanamaha [ Achyuta - Sanchita paapa, kinchita peeda kallisu ]
Om janardanayanamaha [ Janardhana - heena buddhi bidisu ]
Om upendrayanamaha [ Upendra - Krupe maadi kshamiso ]
Om hareyanamaha [ Shri Hare - Nanna ninna bhakatara jyotege iddu ]
Om srikrishnayanamaha [ Shri Krishna - Innu huttisibeda, huttisidake nammana palisu ]

Bhootot chatanam

अथ भूतोच्चाटनम ।

अपसर्पन्तु ते भूताः ये भुता भुवि संस्थिताः ।
ये भूता विघ्नकर्तारः ते नश्यन्तु शिवाज्ञया ।

अपक्रामन्तु ये भूताः क्रूराश्च्ौव तु राक्षसाः
ये चात्र निवसन्त्येव देवता भुवि सन्ततम।

तेषामप्यविरोधेन ब्रह्मकर्म समारभे ॥


Apa sarapantu ye bhootaH ye bhoota bhuvi samstitha
ye bhoota vignakartaraH te nashyanti shiva-agneya |

Apa kramantu ye bhootaH kruraschaiva tu raakshasaaha
Yeshcharatra nivasantaiva devata bhuvi santatam, |

Teshampya virodhena brahama karma samarabhe ||

( Snap your fingers your left ) ( chotika mudra )

Asana Shuddhi

nirastaha paravasuhu idamahamrva vasaho sadane sidami soma mandale kurma skande upavishtosmi

पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः । कूर्मो देवता । सुतलं छन्दः । आसने विनियोगः । अनन्तासनाय नमः । कुर्म आसनाया नमः ।

pritviti mantrasya meruprushta rishi, kurmo devata, sutalam chandaha, asane viniyogaha, anantasanaya namaha, kurma asanaya namaha

पृथ्वि त्वया धृता लोकाः देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ||
मां च पूतं कुरु धरे नतोऽस्मि त्वां सुरेश्वरि ।
आसनि सोम मण्डले कूर्मस्कन्धे उपविष्टोऽस्मि ॥
ॐ भूर्भुव​:स्वरों अनन्तासनाय नमः

Prithvi tvaya dhruta loka devi tvam vishnuna dhruta |
tvam cha dharaya maam devi pavitram kuru chasanam ||
mam cha putam kurudhare natosmi tvaam sureshwari ||
Om bhur bhuva svaroum anantaya namaha

Om itya-aksharam Brahma,
Agnir devata,
Brahma ityarsham|
Gayatrim chandaha|
Param-atmam sa roopam
saayujyam viniyogaha

आयातु इति मन्त्रस्य । वामदेव ऋषि । गायात्रि प्रतिपद्य श्रिनारायाणा देवता । अनुष्टप छन्द​: । गायात्र्यावाहने विनियोग: ॥

Ayatu iti mantarsya
Vaama Deva Rishihi|
Gayatri pratipadya,
Shri Narayano Devata |
Anushtap chandaha |
Gayatri avahahane viniyogaha

आयातु वरदा देवी
अक्षरं ब्रह्मसंहितम ।
गायात्रिं छन्दसां मातेदं
ब्रह्म जुषस्वनः ।

Ayatu varade devi,
aksharam Brahma samhitam,
Gayatri chandasam maatedam
Brahma jushsvame|
yadhnyaat kurute paapam
tadanhyat prati muchyate
yadra triyatt kurute paapam
tadrya triyat prati muchyyate|
sarva varne mahadevi sandhya vidye sarasvati|

ओजोऽसि सहोऽसि बलमसि भ्रजोसि
देवानां धामनामासि
विश्वमसि विश्वयुः
सर्वमसि सर्वायुरभिभूरों
गायात्रिं आवाहयामि ।
 सावित्रिं आवाहयामि ।
सरस्वतीं आवाहयामि ।

Om Oojosi sahosi balamasi brajosi |
Devanam dhamanamasi |
vishva masi vishvayuhu |
Sarva masi savayurbhi bhoorom|
Gayatrim avahayami,
Savatrim avahayami,
Saraswatim avahayami,
Chandarsheen avahayami,
Shriyam avahayami,
* Balam avahayami

Gayatryah Gayatrichandoh
Vishvamitra Rishihi
Savita Devata|
Agnir Mukham,
Brahma Shirah,
Vishnu Hridyam,
Rudra Shikha,
Prithvi Yoni,
Prana, Apana,
Vyana, Udana,
Samana, Saprana,
shweta varna,
sankhyanasya gotra,
Gayatri chatur vimshat akshara,
tripada shat kukshihi,
panchashirsha upanayane viniyogaha

Pranayama

Pranavasya ParaBrahmaRishi, Paramatma Devata,
Devi Gayatri chandaha, Pranayame viniyogaha

Om Bhoohu
Om Bhuvaha
Ogum Suvaha
Om Maha
Om Janaha
Om Thapaha
Om Sathyam
Om Tatsa vithur varenyam
Bhargo devasya dhi mahi
dhiyo yona prachodayath

Om Apa
Jyothj raso
Amrutham brahma
Bhoor buvasuvarom

Karan Nyasa

अथ करन्यासः

ॐ तत्सवितुः अंगुष्ठाभ्यां नमः ।
ॐ वरेण्यं तर्जनीभ्यां नमः ।
ॐ भर्गो देवस्य मध्यमाभ्यां नमः ।
ॐ धीमहि अनामिकभ्यां नमः ।
ॐ धियो यो नः कनिष्ठिकाभ्यां नम​: ।
ॐ प्रचोदयात करतलकरप्ृष्ठाभ्यां नम​: ।

Om Tat Savituh Angushtabhyam namaha
Om Varenyam Tarjinibhyam namaha
Om Bhargo devasya Madhyamabhyam namaha
Om Dheemahi Anamikabhyam namaha
Om Dheeyo yonah Kanishtakabhyam namaha
Om Prachodeyat Karatalakara pushtabhyam namaha

Agnan Nyasa

अथ अङन्यासः ।
ॐ तत्सवितुः ह्ृदयाय नमः ।
 वरेण्यं शिरसे स्वाहा ।
 भर्गो देवस्य शिखाये वौषट ।
 धीमहि कवचाय हुं ।
 धियो यो नः नेत्राभ्यां वौषट ।
 प्रचोदयात अस्त्राय फट ।
 भूर्भुवस्स्वरों इति दिग्बन्धः ।

Om Tat SavituH Hridaya Namaha
Varenyam Shirase Swaha
Bargo Devasya Shikaye voowshat
Dheemahi Kavachayaham
Dheeyo yonah Netrabhyam voowshat
Prachodayat Astraya Phat
Bhur Bhuvha Swaroom iti digbandhaH

Digbandana
Rishi Chandasi

अथ आवाहनम ।
आगच्छ वरदे देवि जपे मे सन्निध्ौ भव ।
गायन्तं त्रायसे यस्मात गायत्री त्वं ततः स्म्ृता

Agacha varade devi
jape me sannidho bhava
gayantam trayasye yasmaad
gayatri tvam tatah smruta

Please come O Godess, giver of boons,
please be present in the japa I perform,
You protect those who sing your virtues
hence you are extolled as "Gayatri"

Asya Shri Gayatri Mantrasya
Vishwamitra rishih
Savitra namaka
Shri Lakshmi Narayano Devata
Shri Lakshmi Narayana prasad siddhyarthe jape viniyogaha

Dhyana

ध्येयःसदा सवितृ मण्डल मध्यवर्ती नारायणः सरसिजासनसन्निविष्टः।

केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुः धृत शड़ख चक्रः ॥

Dhyeyat
Savitramandala madhyavarti
Narayana sarasijasana sannivishtaha
keyuravana makarakundalavan,
kiriti, hari , hiranmaya vapuhu,
dritha sankha chakraha,
proda dadityaha varanaha,
dhrayo dheyata, dhor dhyao dheyata
...
Bharati Ramana Mukya Prana-antragata
Savitru Namaka Shri Lakshmi Narayana prernaya,
Shri Lakshmi Narayana preetyartham
yatah shakti ....* sandhya Gayatri mantram japam karishye

* pratah - morning , madhyana - afternoon, sayam - evening

[ Mantra Japam gives maximum benefit if done in kumbakam i.e. take a deep breath, hold breath, remember Vayu and Sri Hari and do japa ,  don't strain yourself from day one, progress gradually.]

Gayatri Japam

Om Bhur Buvaha Swaha,
Om Tat Savitur Varenyam
Bhargo Devasya Dheemahi
Dheeyo yonaha prachodeyat
* At least 10 or 100 or 1000

Narayana Ashta akshara mantra japam

Om Om Namo Narayanaya Om [Ashtakshara is actually Om Namo Narayanaya]
* 3 times the amount of Gayatri Japa [Shapa Vimochana of Gayatri Mantra as per Sadachara Smruti of SriMadhvacharya]

Narayana Dwadasha akshara mantra japam

Om Namo Bhagavate Vasudevaya
* 2 times the amount of Gayatri Japa [Shapa Vimochana of Gayatri Mantra as per Sadachara Smruti of SriMadhvacharya]


Guru Upadesh Mantras

If you have got any mantra upadesha from Guru's/Swami's you can recite them now.

Gayatri Mantra Udwasana

Pranayama

Pranavasya ParaBrahmaRishi, Paramatma Devata,
Devi Gayatri chandaha, Pranayame viniyogaha

Om Bhoohu
Om Bhuvaha
Ogum Suvaha
Om Maha
Om Janaha
Om Thapaha
Om Sathyam
Om Tatsa vithur varenyam Bargo devasya dhi mahi dhiyo yona prachodayath

Om Apa
Jyothj rasa
Amrutham brahma
Bhoor buvasuvarom

Karan Nyasa

अथ करन्यासः

ॐ तत्सवितुः अंगुष्ठाभ्यां नमः ।
ॐ वरेण्यं तर्जनीभ्यां नमः ।
ॐ भर्गो देवस्य मध्यमाभ्यां नमः ।
ॐ धीमहि अनामिकभ्यां नमः ।
ॐ धियो यो नः कनिष्ठिकाभ्यां नम​: ।
ॐ प्रचोदयात करतलकरप्ृष्ठाभ्यां नम​: ।

Om Tat Savituh Angushtabhyam namaha
Om Varenyam Tarjinibhyam namaha
Om Bhargo devasya Madhyamabhyam namaha
Om Dheemahi Anamikabhyam namaha
Om Dheeyo yonah Kanishtakabhyam namaha
Om Prachodeyat Karatalakara pushtabhyam namaha

अथ अङन्यासः ।
ॐ तत्सवितुः ह्ृदयाय नमः ।
 वरेण्यं शिरसे स्वाहा ।
 भर्गो देवस्य शिखाये वौषट ।
 धीमहि कवचाय हुं ।
 धियो यो नः नेत्राभ्यां वौषट ।
 प्रचोदयात अस्त्राय फट ।
 भूर्भुवस्स्वरों इति दिग्बन्धः ।

Agnan Nyasa

Om Tat Savitur Hridaya Namaha
Varenyam Shirase Swaha
Bargo Devasya Shikaye voowshat
Dheemahi Kavachayaham
Dheeyo yonah Netrabhyam voowshat
Prachodayat Astraya Phat
Bhur Bhuvha Swaroom

Digbandana
Rishi Chandasi

अथ आवाहनम ।
आगच्छ वरदे देवि जपे मे सन्निध्ौ भव ।
गायन्तं त्रायसे यस्मात गायत्री त्वं ततः स्म्ृता

Agacha varade devi
jape me sannidho bhava
gayantam trayasye yasmaad
gayatri tvam tatah smruta

Asya Shri Gayatri Mantrasya
Savitra namaka Shri Lakshmi Narayano Prernaya
Shri Lakshmi Narayana prithyartham
....sandhaya Shri Gayatri japam sampoornam | Shri Krishnarpanamastu |

* Pratha - Morning , Madhyana - Afternoon, Sayam - Evening

Gayathri upasthaanam

uttama ityanuvaakasya vaamadeva R^ishhiH touch the head
anushhTup.h chhandaH touch the nose
gaayatrii devataa touch the chest
gaayatrii udvaasane viniyogaH
(Perform the udvaasana mudra with the palms stand up and hold the palms in
praNaama/namaste posture)
Mantra
uttame shikhare devii bhuumyaaM parvata muurdhani |
braahmaNebhyo hyanuGYaanaM gachchhadevi yathaa sukham.h |

Sooryoprasthaanam

* Morning

मित्रस्य
चर्षणी धृतः
श्रवो देवस्य सानसिम ।
सत्यं चित्रश्रवस्तमम ॥
मित्रो जनान यातयति
प्रजानन मित्रो दाधार
पृथिवीमुतद्याम ।
मित्रः क्ृष्टीरनिमिषाभिचष्टे
सत्याय हव्यं घ्ृतवद्विधेम ॥
प्र स मित्र अस्तु
प्रयस्वान यस्त आदित्य शिक्षति व्रतेन ।
न हन्यते न जीयते
त्वोतो नैनम​ँहो
अश्नोत्यान्तितो न दूरात ॥

OM mitrasya
charshhaNiidhR^itaH
shravodevasya saanasim.h
satyaM chitra shravastamam.h
Mitrojanaan.h yaatayati
prajaanan mitrodaadhaara
pR^ithiviimuta dyaam.h
mitraH kR^ishhTiiranimishhaabhichashhTe
satyaaya havyaM ghR^itavadvidhema
Prasamitra marto astu
prayasvaanyasta aaditya shikshati vratena
na hanyate na jiiyate
tvoto nainama{gm}ho
ashnotyantito na duuraat.h

I meditate on the greatness and fame of the Sun God who protects people, who is to
be sung upon, who is forever and greatest among those who steal the mind. He
knows everything and guides people. He carries the earth and the heaven. He sees
the world without blinking his eye at any time and forever. To get results, which are
forever, I offer him this offering made of ghee.
Oh Sun God who is Mithra. Let whosoever wants to worship you become fully
capable of holy deeds. He who is protected by you never becomes sick and sins will
not trouble hi, from far and near.

* Afternoon

त्ये रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
हिरण्ययेन सविता रथेनाऽऽदेवो याति भुवना विपश्यन ॥

उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम ।
 देवं देवत्रा सुर्यमगम्न ज्योतिरुत्तमम ।
उदुत्यं जातवेदसं देवं वहन्ति केतव: । द्र्शे विश्वाय सुर्यम ॥

चित्रं देवाना-सुदगादनिकं चक्षु-मित्रस्य वरुणस्याग्ने: ।
आ प्रा द्यावापृथिवी अन्तरिक्ष ँ सुर्य आत्मा जगतस्तस्थुषश्च ।
तच्चक्षुर्देवहितं पुरस्ता-च्छुक्र​-मुच्चरत्॥

पश्येम शरदः शतं जीवम शरद: शतं नन्दाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शतं श्ृणवाम शरदः शतं प्रब्रवाम शतं अजीता: शरदः शतं स्याम शरदः शतं ज्योक च सूर्यं द्ृशे ॥

हंसः शुचिषत वसुरन्तरिक्षसध्दोता वेदिषदतिथिर्दुरोणसत।
न्ृषद्वरसद्ृतसद व्योमसद अब्जा गोज ऋतजा अद्रिजा ऋतं ब्ृहत ॥

ॐ भद्रं नो अपिवातय मन​: । ॐ शान्ति: शान्तिः शान्तिः ।
सर्वारिष्टाशान्तिरस्तु । समस्तसन्मग्डलावाप्तिरस्तु ॥

Aa sathyena rajasa varthamano niveshayanamrutham marthyancha |
Hiranyayena savitha rathena aaadevo yathi bhuvana vipashyan ||

Udvayam thamasasparee pasyantho jyothirutharam |
Devam devatra sooryamaganma jyothiruthamama |
Udutyam jatha vedasam devam vahanthi kethavaha |
Druse viswaya sooryama ||

Chithram devaana sudagaadanekam chakshu mithrasya varunasyagneha |
Aa praa dyaavapruthvi aanthareeksha soorya aathma jagatastasThushashcha |
Tacchakshurdevahitham purasthath-chakra-muccarat ||

pashyem sharadaH shataM jeevam sharadaH shataM nandaama sharadaH shataM modaM sharadaH shataM shruNavaama sharadaH shataM prabravaama shataM ajeetaaH sharadaH shataM syaama sharadaH shataM jyoka cha sUryaM drushe ||

hamsaH shuchiShata vasurantaarikSasaDdotaa vediShadatithirduroNasat|
nruShadvarasadrutasada vyomasada abja goja rutaja adrija rutaM bruhat ||

Om bhadrM no apivaataya manaH | Om ShantiH ShantiH ShantiH ||
sarvaishtashaantirastu | samastasanmanglaavaaptirastu ||

* Evening


इमं मे वरुण श्रुधी हवमद्या च म्ृडय । त्वामवस्युराचके ॥
ततत्वा यामि ब्रह्माणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः ।
अहेडमाने वरुणेह बोध्युरुशँ स मा न आयुः प्रमोषीः ।
यच्चिध्दिते विशो यथा प्र देव वरुण व्रतम । मिनीमसि द्यविद्यवि ॥
यत्किणन्चेदं वरुण द्ैव्ये जनेऽभिद्रोहं मनुष्याश्वरामसि ।
अचित्ती यत्तव धर्मा युयोपिम मानस्तस्मादेनसो देव रीरिष​: ॥
कितवासो यद्रिरिपुर्न दिवि यद्वाघा सत्यमुत यन्न विद्म ।
सर्वा ता विष्य शिथिरेव देवाऽथा ते स्याम वरुण प्रियासः ॥

Imam me varuna sruthi hava Madhya cha mrudaya
Thvaam mavsyu rachake
Tathwayami brahmana vandamanas thadhasaasthe yajamano havirbhi
Ahedamano varuneha bhodyurusa sa maa na aayu pramoshi
Yacchidithe visho yadha pradheva varuna vratham
Minimasi dyavi dyavi
Yat kinchedam varuna daivye jane abhidroham manushyascharamasi
Achithee yath thava dharma yoyopima maa nasthasma thenaso deva reerisha
Kitha vaso yad riripur na dheevi yad vagha Sathya muthayanna vidhma
Sarvaa thaa vishya sithireva devathaa the syama varuna priyasa

Dik Namaskara

Each Dik Namaskara
Stand up with hands prostrated, face directions as shown and utter the respective mantras
[East] Om namaha praachyai dhishe yaascha devatha yethasyaam prathivasanthi yethabhyascha namo namaha
[South] Om namaha Dhakshinayai dishe yaascha devatha yethasyaam prathivasanthi yethabhyascha namo namaha
[West] Om namaha Pratheechyai dishe yaascha devatha yethasyaam prathivasanthi yethabhyascha namo namaha
[North] Om namaha Udheechyai dishe yaascha devatha yethasyaam prathivasanthi yethabhyascha namo namaha
[Sky]Om namaha Urdhvayai dishe yaascha devatha yethasyaam prathivasanthi yethabhyascha namo namaha
[Earth]Om namaha Adharayai dishe yaascha devatha yethasyaam prathivasanthi yethabhyascha namo namaha
[Space]Om namaha Antarikshe dishe yaascha devatha yethasyaam prathivasanthi yethabhyascha namo namaha
[Circumbulate once]Om namaha Avaantharayai dishe yaascha devatha yethasyaamprathivasanthi yethabhyascha namo namaha

Muni Namaskara

Namoh Ganga yamunayormadhyai ye vasanthi
The me prasannaathmanam chiranjivitham vardhayanthi
Namoh namoh gangayamunayor munibhyashcha namoh nama
Gangayamunayor munibhyascha namah

Devatah Namaskara

Sandhyaai namaha
Savithryai namaha
Gayathryai namaha
Saraswathai namaha
Sarvaabhyo devathabhyo namaha
Devebhyo namaha
Rushibhyo namaha
Matrubhyo namaha
Pithrubhyo namaha
Kaamokaarshin namo namaha
Manyur aakarshir namo namaha
Pruthvi vyapas thejo vaayur aakashath
Om namo bhagavathe vaasudevaya
Yagum sada sarva bhoothani charaani sthaavaraani cha
Saayam praathar namasyanthi saama sandhya abhirakshathu

Naarayana namaskruthihi

यां सदा सर्वभूतानि स्थावराणि चराणि च ।
सायं प्रातर्नमस्यन्ति सा मा सन्ध्याऽभिरक्षतु ॥

ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः ।
ब्रह्मण्योः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ॥

नमो ब्रह्मण्य देवाय गोब्राह्मणहिताय च ।
जगद्धिताय कृष्णाय गोविन्दया नमो नमः ॥

आकाशात् पतितं तोयं यथा गछति सागरं ।
सर्व देव नमस्कारः केशवं प्रतिगच्छति ॥
श्रीकेशवं प्रतिगच्छत्योन्नमो नमः ॥

क्षीरेण स्नापिते देवी चन्दनेन विलेपिते ।
बिल्वपत्रार्चिते देवि दुर्गेऽहं शरणं गतः ॥
श्रीदुर्गेऽहं शरणं गतः ॐ  नमो नमः  ॥

सर्व वेदेषु वत्पुण्यं सर्व तीर्थेषु यत्फलम ।
तत्फलं सर्वमाप्नोति स्तुत्वा देवं जर्नादनम ॥

वासनाद्वासुदेवोऽसि वासितं ते जगत्रयम ।
सर्वभूतनिवासोऽसि वासुदेव नमोस्तुते ॥

नमोस्त्वनन्ताय सहस्रमुर्तये सहस्रपादाक्षि शिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटि-युगधारिणे नमः ।

ॐ भद्रं नो अपिवाताय मनः । ॐ शान्तिः शान्तिः शान्तिः ।
सर्वारिष्टशान्तिरस्तु । समस्तसन्मङ्लावाप्तिरस्तु ॥

Vaasanadh vaasudevasya vaasitham the jagathruyam
Sarvabhoothanivaaso si vaasudeva namoh namasthothuhe

Aakaashath pathitham thoyam yadha gachchathi saagaram
Sarvadevanamaskara keshavam prathi gachchathi

Sarva vedheshu yathpunyam sarva thirdheshu yathpalam
Thathpalam purusha apnothi sthuthva devam janardanam

Durga Mantra

Kshirena snapite devi, chandena vilepite
bilvapatra archite devi durgeham sharanam gataha
uttame shikare jaate bhoomyam sarva moorthanim
brahmaneyboh vingunata gacha devi yata sukham
gacha devi yata sukhatyom sukhatyom namon namaha


Vaasudevapraarthana
Namosthu ananthyaya sahasramurthaye
Sahasra paadakshishiroru bahave
Sahasra naamane purushaaya shaashvathe
Sahasrakoti yugadhaarine namaha
Sahasrakoti yugadhaarine namaha ! Bhadram no abhivadaye


Shanti Mantras
Chatu sagar paryantram Go-brahmanebyah shubham bhavatu

Pravara
Chatu sagar paryantram
.....* gotra uttpana
.....* sharma
ahambho abhivadaye abhivadayami

यस्य स्मृत्या च नामोक्त्या तपस्सन्ध्या क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं रमापते ।
यत्कृतं तु मया देव परिपूर्णं तदस्तु मे ॥

समापना

अनेना श्रीमन माधवाचार्यनाम
हृत्कमला मध्यनिवासी क्षीरब्धिशायि निर्दोष ज्ञाना आनंदअात्मका
भगवान श्री सवितॄणामक: श्रीलक्ष्मीनारायण: प्रेरण्या प्रित्यर्थम । सुप्रीतो वरदो भवतु ॥


Samapana
anena Sriman Madhvacharya naam
hrit-kamala madhya nivasi
kshirabhda shayi,
ananta kalayana guna paripurna,
nirdosha gyan anandatmaka
Bhagavan savitru namaka Shri Lakshmi Narayana ... Shri Krishanrpanamastu

Namatraya Japam
Maadhye, mantra, tantra, swara, lopa, dosha
pryaischhartam nama traya japam karishye

Om Achyutaya Namaha, Om Anantaya Namaha, Om Govindaya Namaha
Om Achyutaya Namaha, Om Anantaya Namaha, Om Govindaya Namaha
Om Achyutaya Namaha, Om Anantaya Namaha, Om Govindaya Namaha
Om Achyutaha, Anantaha, Govindahbhyo Namaha

[ I'm not well versed in Sanskrit any mistakes are solely mine, please provide feedback ]

Note: Sanskrit transliteration has been done using
http://www.lexilogos.com/keyboard/devanagari.htm